0 1

Śrī Kṛṣṇa Aṣṭaka

 Sanjay Rath  September 25, 2013

By Śaṅkara Bhāgavatapāda, this Śrī Kṛṣṇa Aṣṭaka is to be sung every evening to remove the evils. This was taught by Sarbani Rath at PJC-1 Batch 2, 2013 Himalaya Class. We hope that future batches will also learn this song of Kṛṣṇa which protects us through the turmoil of Kali Yuga.
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम्‌।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्‌॥ १॥
bhaje vrajaika-maṇḍanaṁ samasta-pāpa-khaṇḍanaṁ
sva-bhakta-citta-raṅjanaṁ sadaiva nanda-nandanam |
supiccha-guccha-mastakaṁ sunāda-veṇu-hastakaṁ
anaṅga-raṅga-sāgaraṁ namāmi kṛṣṇa-nāgaram || 1||

मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्‌।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णावारणम्‌॥ २॥
manoja-garva-mocanaṁ viśāla-lola-locanaṁ
vidhūta-gopa-śocanaṁ namāmi padma-locanam |
karāravinda-bhū-dharaṁ smitāva-loka-sundaraṁ
mahendra-māna-dāraṇaṁ namāmi kṛṣṇā-vāraṇam

0 1

Kṛṣṇāṣṭakam

 Sanjay Rath  September 25, 2013

To be recited everyday morning. Mantras given at the end
वसुदेवसुतं देवं कंसचाणूरमर्दनम्
देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम्॥ १॥
vasu-deva-sutaṁ devaṁ kaṅsa-cāṇūra-mardanam
devakī-paramānandaṁ kṛṣṇaṁ vaṅde jagadgurum || 1||

आतसीपुष्पसंकाशम् हारनूपुरशोभितम्
रत्नकण्कणकेयूरं कृष्णं वंदे जगद्गुरुम्॥ २॥
ātasī-puṣpa-saṅkāśam hāranūpura-śobhitam
ratna-kaṇkaṇa-keyūraṁ kṛṣṇaṁ vaṅde jagadgurum || 2||

कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननम्
विलसत्कुण्डलधरं कृष्णं वंदे जगद्गुरुम्॥ ३॥
kuṭilālakasaṁyuktaṁ pūrṇa-caṅdranibhānanam
vilasat-kuṇḍala-dharaṁ kṛṣṇaṁ vaṅde jagadgurum || 3||

मंदारगन्धसंयुक्तं चारुहासं चतुर्भुजम्
बर्हिपिञ्छावचूडाङ्गं कृष्णं वंदे जगद्गुरुम्॥ ४॥
maṅdāra-gandha-saṁyuktaṁ cāru-hāsaṁ catur-bhujam
barhipiñchāvacūḍāṅgaṁ kṛṣṇaṁ vaṅde jagadgurum || 4||

उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्
यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरुम्॥ ५॥
utphulla-padma-patrākṣaṁ nīlajīmūtasannibham
yādavānāṁ śiro-ratnaṁ kṛṣṇaṁ vaṅde jagadgurum || 5||

रुक्मिणीकेळिसंयुक्तं पीतांबरसुशोभितम्
अवाप्ततुलसीगन्धं कृष्णं वंदे जगद्गुरुम्॥ ६॥
rukmiṇī-keḻi-saṁyuktaṁ

0 1

Avatāra

 Sanjay Rath  September 24, 2013

Mahāṛṣi Parāśara speaks of the dasa avatāra at the beginning of the work Bṛhat Parāśara Horā Śāstra and dedicated a whole chapter titled avatārakathana adhyāyaḥ to the study of the incarnations (avatāra) of Viṣṇu. Of the list of eleven avatāra, Parāśara omits Balarāma as, strictly speaking, Balarāma is an incarnation of Vāsuki, the divine serpent guardian of Viṣṇu.

Table 2: Parāśara dasa avatāra

Graha
Sun
Moon
Mars
Mercury
Jupiter

Avatāra
Rāmacandra
Kṛṣṇa
Nṛsiṁha
Buddha
Vāmana

Graha
Venus
Saturn
Rāhu
Ketu
Lagna

Avatāra
Paraśurāma
Kūrma
Varāha
Matsya
Kalki

Dasavatara PDF