Śrī Kṛṣṇa Aṣṭaka


By Śaṅkara Bhāgavatapāda, this Śrī Kṛṣṇa Aṣṭaka is to be sung every evening to remove the evils. This was taught by Sarbani Rath at PJC-1 Batch 2, 2013 Himalaya Class. We hope that future batches will also learn this song of Kṛṣṇa which protects us through the turmoil of Kali Yuga.
sitting_krishna_QC95_lभजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम्‌।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्‌॥ १॥
bhaje vrajaika-maṇḍanaṁ samasta-pāpa-khaṇḍanaṁ
sva-bhakta-citta-raṅjanaṁ sadaiva nanda-nandanam |
supiccha-guccha-mastakaṁ sunāda-veṇu-hastakaṁ
anaṅga-raṅga-sāgaraṁ namāmi kṛṣṇa-nāgaram || 1||

मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्‌।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णावारणम्‌॥ २॥
manoja-garva-mocanaṁ viśāla-lola-locanaṁ
vidhūta-gopa-śocanaṁ namāmi padma-locanam |
karāravinda-bhū-dharaṁ smitāva-loka-sundaraṁ
mahendra-māna-dāraṇaṁ namāmi kṛṣṇā-vāraṇam || 2||

कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम्‌।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम्‌॥ ३॥
kadamba-sūna-kuṇḍalaṁ sucāru-gaṇḍa-maṇḍalaṁ
vrajāṅganaika-vallabhaṁ namāmi kṛṣṇa-durlabham |
yaśodayā samodayā sagopayā sanandayā
yutaṁ sukhaika-dāyakaṁ namāmi gopa-nāyakam || 3||

सदैव पादपंकजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नन्दबालकम्‌।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम्‌॥ ४॥
sadaiva pāda-paṅkajaṁ madīya mānase nijaṁ
dadhāna-mukta-mālakaṁ namāmi nanda-bālakam |
samasta-doṣa-śoṣaṇaṁ samasta-loka-poṣaṇaṁ
samasta-gopa-mānasaṁ namāmi nanda-lālasam || 4||

भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम्‌।
दृगन्तकान्तभंगिनं सदा सदालिसंगिनं
दिने दिने नवं नवं नमामि नन्दसम्भवम्‌॥ ५॥
bhuvo bharāva-tārakaṁ bhavābdhi-karṇa-dhārakaṁ
yaśomatī-kiśorakaṁ namāmi citta-corakam |
dṛganta-kānta-bhaṅginaṁ sadā sadāli-saṅginaṁ
dine dine navaṁ navaṁ namāmi nanda-sambhavam || 5||

गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम्‌।
नवीनगोपनागरं नवीनकेलिलम्पटं
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम्‌॥ ६॥
guṇā-karaṁ sukhā-karaṁ kṛpā-karaṁ kṛpā-paraṁ
suradviṣanni-kandanaṁ namāmi gopa-nandanam |
navīna-gopa-nāgaraṁ navīna-kelilampaṭaṁ
namāmi megha-sundaraṁ taḍit-prabhāla-satpaṭam || 6||

समस्तगोपनन्दनं हृदम्बुजैकमोदनं
नमामि कुंजमध्यगं प्रसन्नभानुशोभनम्‌।
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुंजनायकम्‌॥ ७॥
samasta-gopa-nandanaṁ hṛd-ambujaika-modanaṁ
namāmi kuṅja-madhyagaṁ prasanna-bhānu-śobhanam |
nikāma-kāma-dāyakaṁ dṛganta-cāru-sāyakaṁ
rasāla-veṇu-gāyakaṁ namāmi kuṅja-nāyakam || 7||

विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुंजकानने प्रव्रद्धवन्हिपायिनम्‌।
किशोरकान्तिरंजितं दृगंजनं सुशोभितं
गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम्‌॥ ८॥
vidagdha-gopi-kāmano-manojña-talpa-śāyinaṁ
namāmi kuṅja-kānane pravraddha-vanhi-pāyinam |
kiśora-kānti-raṅjitaṁ dṛgaṅjanaṁ suśobhitaṁ
gajendra-mokṣa-kāriṇaṁ namāmi śrī-vihāriṇam || 8||

यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्‌।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान॥ ९॥
yadā tadā yathā tathā tathaiva kṛṣṇa-satkathā
mayā sadaiva gīyatāṁ tathā kṛpā vidhīyatām |
pramāṇi-kāṣṭaka-dvayaṁ japatyadhītya yaḥ pumāna
bhavetsa nanda-nandane bhave bhave su-bhakti-māna || 9||