By Śaṅkara Bhāgavatapāda, this Śrī Kṛṣṇa Aṣṭaka is to be sung every evening to remove the evils. This was taught by Sarbani Rath at PJC-1 Batch 2, 2013 Himalaya Class. We hope that future batches will also learn this song of Kṛṣṇa which protects us through the turmoil of Kali Yuga.
भजे व्रजैकमण्डनं समस्तपापखण्डनं
स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम्।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं
अनंगरंगसागरं नमामि कृष्णनागरम्॥ १॥
bhaje vrajaika-maṇḍanaṁ samasta-pāpa-khaṇḍanaṁ
sva-bhakta-citta-raṅjanaṁ sadaiva nanda-nandanam |
supiccha-guccha-mastakaṁ sunāda-veṇu-hastakaṁ
anaṅga-raṅga-sāgaraṁ namāmi kṛṣṇa-nāgaram || 1||
मनोजगर्वमोचनं विशाललोललोचनं
विधूतगोपशोचनं नमामि पद्मलोचनम्।
करारविन्दभूधरं स्मितावलोकसुन्दरं
महेन्द्रमानदारणं नमामि कृष्णावारणम्॥ २॥
manoja-garva-mocanaṁ viśāla-lola-locanaṁ
vidhūta-gopa-śocanaṁ namāmi padma-locanam |
karāravinda-bhū-dharaṁ smitāva-loka-sundaraṁ
mahendra-māna-dāraṇaṁ namāmi kṛṣṇā-vāraṇam || 2||
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं
व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम्।
यशोदया समोदया सगोपया सनन्दया
युतं सुखैकदायकं नमामि गोपनायकम्॥ ३॥
kadamba-sūna-kuṇḍalaṁ sucāru-gaṇḍa-maṇḍalaṁ
vrajāṅganaika-vallabhaṁ namāmi kṛṣṇa-durlabham |
yaśodayā samodayā sagopayā sanandayā
yutaṁ sukhaika-dāyakaṁ namāmi gopa-nāyakam || 3||
सदैव पादपंकजं मदीय मानसे निजं
दधानमुक्तमालकं नमामि नन्दबालकम्।
समस्तदोषशोषणं समस्तलोकपोषणं
समस्तगोपमानसं नमामि नन्दलालसम्॥ ४॥
sadaiva pāda-paṅkajaṁ madīya mānase nijaṁ
dadhāna-mukta-mālakaṁ namāmi nanda-bālakam |
samasta-doṣa-śoṣaṇaṁ samasta-loka-poṣaṇaṁ
samasta-gopa-mānasaṁ namāmi nanda-lālasam || 4||
भुवो भरावतारकं भवाब्धिकर्णधारकं
यशोमतीकिशोरकं नमामि चित्तचोरकम्।
दृगन्तकान्तभंगिनं सदा सदालिसंगिनं
दिने दिने नवं नवं नमामि नन्दसम्भवम्॥ ५॥
bhuvo bharāva-tārakaṁ bhavābdhi-karṇa-dhārakaṁ
yaśomatī-kiśorakaṁ namāmi citta-corakam |
dṛganta-kānta-bhaṅginaṁ sadā sadāli-saṅginaṁ
dine dine navaṁ navaṁ namāmi nanda-sambhavam || 5||
गुणाकरं सुखाकरं कृपाकरं कृपापरं
सुरद्विषन्निकन्दनं नमामि गोपनन्दनम्।
नवीनगोपनागरं नवीनकेलिलम्पटं
नमामि मेघसुन्दरं तडित्प्रभालसत्पटम्॥ ६॥
guṇā-karaṁ sukhā-karaṁ kṛpā-karaṁ kṛpā-paraṁ
suradviṣanni-kandanaṁ namāmi gopa-nandanam |
navīna-gopa-nāgaraṁ navīna-kelilampaṭaṁ
namāmi megha-sundaraṁ taḍit-prabhāla-satpaṭam || 6||
समस्तगोपनन्दनं हृदम्बुजैकमोदनं
नमामि कुंजमध्यगं प्रसन्नभानुशोभनम्।
निकामकामदायकं दृगन्तचारुसायकं
रसालवेणुगायकं नमामि कुंजनायकम्॥ ७॥
samasta-gopa-nandanaṁ hṛd-ambujaika-modanaṁ
namāmi kuṅja-madhyagaṁ prasanna-bhānu-śobhanam |
nikāma-kāma-dāyakaṁ dṛganta-cāru-sāyakaṁ
rasāla-veṇu-gāyakaṁ namāmi kuṅja-nāyakam || 7||
विदग्धगोपिकामनोमनोज्ञतल्पशायिनं
नमामि कुंजकानने प्रव्रद्धवन्हिपायिनम्।
किशोरकान्तिरंजितं दृगंजनं सुशोभितं
गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम्॥ ८॥
vidagdha-gopi-kāmano-manojña-talpa-śāyinaṁ
namāmi kuṅja-kānane pravraddha-vanhi-pāyinam |
kiśora-kānti-raṅjitaṁ dṛgaṅjanaṁ suśobhitaṁ
gajendra-mokṣa-kāriṇaṁ namāmi śrī-vihāriṇam || 8||
यदा तदा यथा तथा तथैव कृष्णसत्कथा
मया सदैव गीयतां तथा कृपा विधीयताम्।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान
भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान॥ ९॥
yadā tadā yathā tathā tathaiva kṛṣṇa-satkathā
mayā sadaiva gīyatāṁ tathā kṛpā vidhīyatām |
pramāṇi-kāṣṭaka-dvayaṁ japatyadhītya yaḥ pumāna
bhavetsa nanda-nandane bhave bhave su-bhakti-māna || 9||